वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣢꣫द्वर्चो꣣ हि꣡र꣢ण्यस्य꣣ य꣢द्वा꣣ व꣢र्चो꣣ ग꣡वा꣢मु꣣त꣢ । स꣣त्य꣢स्य꣣ ब्र꣡ह्म꣢णो꣣ व꣢र्च꣣स्ते꣡न꣢ मा꣣ स꣡ꣳ सृ꣢जामसि ॥६२४

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत । सत्यस्य ब्रह्मणो वर्चस्तेन मा सꣳ सृजामसि ॥६२४

मन्त्र उच्चारण
पद पाठ

य꣢त् । व꣡र्चः꣢꣯ । हि꣡र꣢꣯ण्यस्य । यत् । वा꣣ । व꣡र्चः꣢꣯ । ग꣡वा꣢꣯म् । उ꣣त꣢ । स꣣त्य꣡स्य꣢ । ब्र꣡ह्म꣢꣯णः । व꣡र्चः꣢꣯ । ते꣡न꣢꣯ । मा꣣ । स꣢म् । सृ꣣जामसि ॥६२४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 624 | (कौथोम) 6 » 3 » 4 » 10 | (रानायाणीय) 6 » 4 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में वर्चस् की आकांक्षा की गयी है।

पदार्थान्वयभाषाः -

(यत्) जो अनुपम (वर्चः) तेज (हिरण्यस्य) सुवर्ण का होता है, (उत) और (यद् वा) जो अद्भुत (वर्चः) तेज (गवाम्) गौओं का अथवा सूर्य-किरणों का होता है और जो (सत्यस्य ब्रह्मणः) सत्य ज्ञान का (वर्चः) तेज होता है, (तेन) उस तेज से, हम (मा) अपने-आपको (संसृजामसि) संयुक्त करते हैं ॥१०॥

भावार्थभाषाः -

जो सुवर्ण में रमणीयता और बहुमूल्यता का, गायों में परोपकारिता का, सूर्यकिरणों में प्राणप्रदानता का, सत्य वेदज्ञान में शुद्धता का तेज होता है, वह तेज मनुष्यों को भी प्राप्त करना चाहिए ॥१०॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ आत्मनः आशीः। वर्चः आकाङ्क्षते।

पदार्थान्वयभाषाः -

(यद्) अनुपमम् (वर्चः) तेजः (हिरण्यस्य) सुवर्णस्य भवति, (उत) अपि च (यद् वा) यद् अद्भुतम् (वर्चः) तेजः (गवाम्) धेनूनां सूर्यदीधितीनां वा भवति, यच्च (सत्यस्य ब्रह्मणः) सत्यस्य ज्ञानस्य (वर्चः) तेजः भवति (तेन) वर्चसा, वयम् (मा) अस्मान्। अत्र व्यत्ययेन (नः) इत्यस्य स्थाने मा इत्येकवचनप्रयोगः। (संसृजामसि) संयुक्तान् कुर्मः। सृज विसर्गे, ‘इदन्तो मसि। अ० ७।१।४६’ इति मस इदन्तत्वम् ॥१०॥

भावार्थभाषाः -

यद् हिरण्ये रमणीयत्वरूपं बहुमूल्यत्वरूपं च, धेनुषु परोपकारित्वरूपं, सूर्यरश्मिषु प्राणप्रदानत्वरूपं, सत्ये वेदज्ञाने च शुद्धत्वरूपं तेजो भवति तत्तेजो मनुष्यैरपि प्राप्तव्यम् ॥१०॥